People who are crazy enough to think they can change the world are the ones who do. -Apple
Your subscription could not be saved. Please try again.
Your subscription to raagabox has been successful.

A sample of other songs in raagabox lyrics * 8 *

Kanakadhara Stotram - Telugu Version
Singer: Sai Students
Music: Devotional
Lyricist: Adi Shankara
Tag: carnatic
Audio: https://music.youtube.com/watch?v=f2polz3FSRA
Video:
vande vandaru mandaramindirananda kandalam
amandananda sandoha bandhuram sindhurananam

Angam hare pulaka bhooshanamasrayanthi
Bhringanga neva mukulabharanam thamalam
Angikrithakhila vibhuthirapanga leela
Mangalyadasthu mama mangala devathaya || 1 ||

Mugdha muhurvidhadhadathi vadhane Murare
Premathrapapranihithani gathagathani
Mala dhrishotmadhukareeva maheth pale ya
Sa ne sriyam dhisathu sagarasambhavaya || 2 ||

Ameelithaksha madhigamya mudha Mukundam
Anandakandamanimeshamananga thanthram
Akekara stiththa kaninika pashma nethram
Bhoothyai bhavanmama bhjangasayananganaya || 3 ||

Bahwanthare madhujitha srithakausthube ya
Haravaleeva nari neela mayi vibhathi
Kamapradha bhagavatho api kadaksha mala
Kalyanamavahathu me kamalalayaya || 4 ||

Kalambudhaalithorasi kaida bhare
Dharaadhare sphurathi yaa thadinganeva
Mathu samastha jagatham mahaneeya murthy
Badrani me dhisathu bhargava nandanaya || 5 ||

Praptham padam pradhamatha khalu yat prabhavath
Mangalyabhaji madhu madhini manamathena
Mayyapadetha mathara meekshanardham
Manthalasam cha makaralaya kanyakaya || 6 ||

Viswamarendra padhavee bramadhana dhaksham
Ananda hethu radhikam madhu vishwoapi
Eshanna sheedhathu mayi kshanameekshanartham
Indhivarodhara sahodharamidhiraya || 7 ||

Ishta visishtamathayopi yaya dhayardhra
Dhrishtya thravishta papadam sulabham labhanthe
Hrishtim prahrushta kamlodhara deepthirishtam
Pushtim krishishta mama pushkravishtaraya || 8 ||


Dhadyaddhayanu pavanopi dravinambhudaraam
Asminna kinchina vihanga sisou vishanne
Dhushkaramagarmmapaneeya chiraya dhooram
Narayana pranayinee nayanambhuvaha || 9 ||

Gheerdhevathethi garuda dwaja sundarithi
Sakambhareethi sasi shekara vallebhethi
Srishti sthithi pralaya kelishu samsthitha ya
Thasyai namas thribhvanai ka guros tharunyai || 10 ||

Sruthyai namosthu shubha karma phala prasoothyai
Rathyai namosthu ramaneeya gunarnavayai
Shakthyai namosthu satha pathra nikethanayai
Pushtayi namosthu purushotthama vallabhayai || 11 ||

Namosthu naleekha nibhananai
Namosthu dhugdhogdhadhi janma bhoomayai
Namosthu somamrutha sodharayai
Namosthu narayana vallabhayai || 12 ||

Namosthu hemambhuja peetikayai
Namosthu bhoo mandala nayikayai
Namosthu devathi dhaya prayai
Namosthu Sarngayudha vallabhayai || 13 ||


Namosthu devyai bhrugu nandanayai
Namosthu vishnorurasi sthithayai
Namosthu lakshmyai kamalalayai
Namosthu dhamodhra vallabhayai || 14 ||

Namosthu Kanthyai kamalekshanayai
Namosthu bhoothyai bhuvanaprasoothyai
Namosthu devadhibhir archithayai
Namosthu nandhathmaja vallabhayai || 15 ||

Sampath karaani sakalendriya nandanani
Samrajya dhana vibhavani saroruhakshi
Twad vandanani dhuritha haranodhythani
Mamev matharanisam kalayanthu manye || 16 ||

Yath Kadaksha samupasana vidhi
Sevakasya sakalartha sapadha
Santhanodhi vachananga manasai
Twaam murari hridayeswareem bhaje || 17 ||

Sarasija nilaye Saroja haste
Dhavalatama-Amshuka-Gandha-Maalya-Shobhe |
Bhagavati Hari-Vallabhe Manojnye
Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam || 18 ||

Dhiggasthibhi kanaka kumbha mukha vasrushta
Sarvahini vimala charu jalaapluthangim
Prathar namami jagathaam janani masesha
Lokadhinatha grahini mamrithabhi puthreem || 19 ||

Kamale Kamalaksha vallabhe twam
Karuna poora tharingithaira pangai
Avalokaya mamakinchananam
Prathamam pathamakrithrimam dhyaya || 20 ||

Sthuvanthi ye sthuthibhirameeranwaham
Thrayeemayim thribhuvanamatharam ramam
Gunadhika guruthara bhagya bhagina
Bhavanthi the bhuvi budha bhavithasayo || 21 ||

Suvarnadhara stotram ya sankaracharya nirmitam
tri-sandyam yah patennithyam sa kuberasamo bhavet ||

Iti kanakadhārā stōtram sampoornam ||
Ya Devi Sarvabhuteshu - Fusion edited
Singer: Sai Students
Tag: carnatic
Audio: https://music.youtube.com/watch?v=HVlU4Cs39mE
Video:
Yaa Devi Sarva-Bhutessu Vishnumaayeti Shabditaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||

To that Devi Who in All Beings is Called Vishnumaya,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.


Yaa Devi Sarva-Bhutessu Buddhi-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||

To that Devi Who in All Beings is Abiding in the Form of Intelligence,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.


Yaa Devi Sarva-Bhutessu Shakti-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||

To that Devi Who in All Beings is Abiding in the Form of Power,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.


Yaa Devi Sarva-Bhutessu Shaanti-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||

To that Devi Who in All Beings is Abiding in the Form of Peace,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.


Yaa Devi Sarva-Bhutessu Lakshmii-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||

To that Devi Who in All Beings is Abiding in the Form of Good Fortune,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.


Yaa Devi Sarva-Bhutessu Shraddhaa-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||

To that Devi Who in All Beings is Abiding in the Form of Faith,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.


Yaa Devi Sarva-Bhutessu Dayaa-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||

To that Devi Who in All Beings is Abiding in the Form of Kindness,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.


Yaa Devi Sarva-Bhutessu Maatr-Ruupena Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||

To that Devi Who in All Beings is Abiding in the Form of Mother,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.


Yaa Devi Sarva-Bhutessu Vidya-Ruupena Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah ||

To that Devi Who in All Beings is Abiding in the Form of Knowledge,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.
Ayigiri Nandini
Singer: Sai Students
Music: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=i5d0QxZdqJ4
Video:
Aigiri nandini nandhitha medhini
Viswa Vinodhini Nandanuthe
Girivara Vindhya Sirodhi Nivasini
Vishnu Vilasini Jishnu Nuthe
Bhagawathi Hey Sithi Kanda Kudumbini
Bhoori Kudumbini Bhoori Kruthe
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (1)

Suravara Varshini Durdara Darshini
Durmukhamarshani Harsharathe
Tribhuvana Poshini Sankara Thoshini
Keelbisha Moshini Ghosharathe
Danuja Niroshini Dithisutha Roshini
Durmadha Soshini Sindhusuthe
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (2)

Ayi jagadambha madamba kadam
Bavana Priya Vasini Hasarathe
Shikhari Siromani Thunga Himalaya
Srunga Nijalaya Madhyagathe
Madhu madhure madhu
Kaitabha Banjini Rasarathe
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (3)

Ayi satha kanda vikanditha runda
Vithunditha Shunda Gajathipathe
Ripu Gaja Ganda Vidhaarana Chanda
Paraakrama Shunda Mrigathipathe
Nija Bhuja Danda Nipaathitha Khanda
Vipaathitha Munda Bhatathipathe
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (4)

Ayi rana durmathashathru vadhothitha
Durdhara Nirjara Shakthi Bruthe
Chathura Vicharadureena Maha Shiva
Dhoothakritha Pramadhipathe
Duritha Dureetha Dhurasaya Durmathi
Dhanava Dhutha Kruthaanthamathe
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (5)

Ayi sharanagatha vairi vadhuvara
Veera Varabhaya Dhayakare
Tribhuvana Masthaka Shoola Virodhi
Shirodhi Krithamala Shoolakare
Dhumi dhumi Thaamara Dundu binadha Maho
Mukharikruthatigmakare
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (6)

Ayi nija hoonkrithi maathra niraakrutha
Dhoomra Vilochana Dhoomra Sathe
Samar Vishoshitha Sonitha Bheeja
Samudhbhava Sonitha Bheejalathe
Shiva Shiva Shumbha Nishumbhamaha Hava
Tarpitha Bhootha Pisacharathe
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (7)

Dhanu ranu shanga ranakshana sanga
Parisphuradanga Natak Katake
Kanaka Pishanga Prishatka Nishanga
Rasadh bhata Shringa Hathavatuke
Kritha Chaturanga Balakshithi ranga
Ghatad Bahuranga Ratad Batuke
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (8)

Jaya Jaya Japya Jaye
Jaya shabdha Parastuti Tathpara Vishwanuthe
Bhana Bhana bhinjimi Bhinkritha Noopura
Sinjitha Mohitha Bhoothapathe
Naditha Nataartha Nadi Nada Nayaka
Naditha Natya Sugaanarathe
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (9)

Ayi Sumanah Sumanah
Sumanah Sumanohara Kanthiyuthe
Sritha Rajanee Rajanee Rajanee
Rajanee karavakra Vrithe
Sunayana Vibhramara bhramara
Bhramara brahmaradhipadhe
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (10)

Sahitha mahaahava mallama thallika
Mallita rallaka Mallarathe
Virichitha vallika Pallika Mallika Billika
Bhillika Varga Vrithe
Sithakritha phulla Samulla Sitharuna
Thallaja Pallava Sallalithe
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (11)

Avirala ganda Galanmadha medhura
Maththa mathangaja Rajapathe
Tribhuvana Bhooshana Bhootha Kalanidhi
Roopa Payonidhi Rajasuthe
Ayi Sudha Theejana Laalasa Maanasa
Mohana Manmatha Rajasuthe
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (12)

Kamala dhalaamala komala kaanthi
Kala Kalithaamala Bala Lathe
Sakala Vilaasa Kalanila yakrama
Keli Chalathkala Hamsa Kule
Alikula Sankula Kuvalaya Mandala
Mauli Miladh Bhakulaalikule
Jaya Jaya Hey Mahishasura Mardini Ramyaka pardini Shailasuthe (13)

Kara murali rava veejitha koojitha
Lajjitha Kokila Manjumathe
Militha Pulinda Manohara Kunchitha
Ranchitha Shaila Nikunjagathe
Nija Guna Bhootha Mahaa Sabari Gana
Sathguna Sambhritha Kelithale
Jaya jaya hey mahishasura mardini ramyaka pardini shailasuthe (14)

Kati thata peetha dukoola vichithra
Mayuka thiraskritha chandra ruche
Pranatha Suraasura Mouli Mani Sphura
Dansula sannakha chandra ruche
Jitha kanakachala maulipadorjitha
Nirbhara kunjara kumbhakuche
Jaya jaya hey mahishasura mardini ramyaka pardini shailasuthe (15)

Vijitha sahasra karaika sahasrakaraika
Sarakaraika nuthe
Krutha Sutha Tharaka Sangaratharaka
Sangaratharaka soonu suthe
Suratha samadhi samana samadhi
Samadhi samadhi sujatharathe
Jaya jaya hey mahishasura mardini ramyaka pardini shailasuthe (16)

Padhakamalam karuna nilaye varivasya
Dhiyonudhi nansha shive
Ayi kamale kamala nilaye kamala nilayahssa
kathamna bhaveth
Thava padameva param Padha Mithyanu
sheelayatho mama kimna shive
Jaya jaya hey mahishasura mardini ramyaka pardini shailasuthe (17)

Kanakala sathkala sindhu jalairanu
Sinjinuthe guna ranga bhuvam
Bhajathi sakimna sachee kucha kumbha
Thati pari rambha sukhanubhavam
Thava charanam saranam kara vani
Nataamaravaani nivasi shivam
Jaya jaya hey mahishasura mardini ramyaka pardini shailasuthe (18)

Thava vimalendu kulam vadhanaedhu
Malam Sakalam nanu kulayathe
Kimu puruhootha purendu mukhi
Sumukhi bhirasow vimukhee kriyathe
Mamathu matham shiva namadhane
Bhavathi kripaya kimuth kriyathe
Jaya jaya hey mahishasura mardini ramyaka pardini shailasuthe (19)

Ayi mayi deena dayalu Dhaya kripayaiva
Tvaya bhavi thavya mume
Ayi jagatho janani kripayaasi yathaasi
Thathaanu mithaasi rathe
Yaduchitha mathra bhavathyu rarikurutha
Durutha pamapaakuruthe
Jaya jaya hey mahishasura mardini ramyaka pardini shailasuthe (20)
Kanakadhara Stotram
Singer: Sai Students
Music: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=tYFg6JLlCls
Video:
vande vandaru mandaramindirananda kandalam
amandananda sandoha bandhuram sindhurananam

Angam hare pulaka bhooshanamasrayanthi
Bhringanga neva mukulabharanam thamalam
Angikrithakhila vibhuthirapanga leela
Mangalyadasthu mama mangala devathaya || 1 ||

Mugdha muhurvidhadhadathi vadhane Murare
Premathrapapranihithani gathagathani
Mala dhrishotmadhukareeva maheth pale ya
Sa ne sriyam dhisathu sagarasambhavaya || 2 ||

Ameelithaksha madhigamya mudha Mukundam
Anandakandamanimeshamananga thanthram
Akekara stiththa kaninika pashma nethram
Bhoothyai bhavanmama bhjangasayananganaya || 3 ||

Bahwanthare madhujitha srithakausthube ya
Haravaleeva nari neela mayi vibhathi
Kamapradha bhagavatho api kadaksha mala
Kalyanamavahathu me kamalalayaya || 4 ||

Kalambudhaalithorasi kaida bhare
Dharaadhare sphurathi yaa thadinganeva
Mathu samastha jagatham mahaneeya murthy
Badrani me dhisathu bhargava nandanaya || 5 ||

Praptham padam pradhamatha khalu yat prabhavath
Mangalyabhaji madhu madhini manamathena
Mayyapadetha mathara meekshanardham
Manthalasam cha makaralaya kanyakaya || 6 ||

Viswamarendra padhavee bramadhana dhaksham
Ananda hethu radhikam madhu vishwoapi
Eshanna sheedhathu mayi kshanameekshanartham
Indhivarodhara sahodharamidhiraya || 7 ||

Ishta visishtamathayopi yaya dhayardhra
Dhrishtya thravishta papadam sulabham labhanthe
Hrishtim prahrushta kamlodhara deepthirishtam
Pushtim krishishta mama pushkravishtaraya || 8 ||


Dhadyaddhayanu pavanopi dravinambhudaraam
Asminna kinchina vihanga sisou vishanne
Dhushkaramagarmmapaneeya chiraya dhooram
Narayana pranayinee nayanambhuvaha || 9 ||

Gheerdhevathethi garuda dwaja sundarithi
Sakambhareethi sasi shekara vallebhethi
Srishti sthithi pralaya kelishu samsthitha ya
Thasyai namas thribhvanai ka guros tharunyai || 10 ||

Sruthyai namosthu shubha karma phala prasoothyai
Rathyai namosthu ramaneeya gunarnavayai
Shakthyai namosthu satha pathra nikethanayai
Pushtayi namosthu purushotthama vallabhayai || 11 ||

Namosthu naleekha nibhananai
Namosthu dhugdhogdhadhi janma bhoomayai
Namosthu somamrutha sodharayai
Namosthu narayana vallabhayai || 12 ||

Namosthu hemambhuja peetikayai
Namosthu bhoo mandala nayikayai
Namosthu devathi dhaya prayai
Namosthu Sarngayudha vallabhayai || 13 ||


Namosthu devyai bhrugu nandanayai
Namosthu vishnorurasi sthithayai
Namosthu lakshmyai kamalalayai
Namosthu dhamodhra vallabhayai || 14 ||

Namosthu Kanthyai kamalekshanayai
Namosthu bhoothyai bhuvanaprasoothyai
Namosthu devadhibhir archithayai
Namosthu nandhathmaja vallabhayai || 15 ||

Sampath karaani sakalendriya nandanani
Samrajya dhana vibhavani saroruhakshi
Twad vandanani dhuritha haranodhythani
Mamev matharanisam kalayanthu manye || 16 ||

Yath Kadaksha samupasana vidhi
Sevakasya sakalartha sapadha
Santhanodhi vachananga manasai
Twaam murari hridayeswareem bhaje || 17 ||

Sarasija nilaye Saroja haste
Dhavalatama-Amshuka-Gandha-Maalya-Shobhe |
Bhagavati Hari-Vallabhe Manojnye
Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam || 18 ||

Dhiggasthibhi kanaka kumbha mukha vasrushta
Sarvahini vimala charu jalaapluthangim
Prathar namami jagathaam janani masesha
Lokadhinatha grahini mamrithabhi puthreem || 19 ||

Kamale Kamalaksha vallabhe twam
Karuna poora tharingithaira pangai
Avalokaya mamakinchananam
Prathamam pathamakrithrimam dhyaya || 20 ||

Sthuvanthi ye sthuthibhirameeranwaham
Thrayeemayim thribhuvanamatharam ramam
Gunadhika guruthara bhagya bhagina
Bhavanthi the bhuvi budha bhavithasayo || 21 ||

Suvarnadhara stotram ya sankaracharya nirmitam
tri-sandyam yah patennithyam sa kuberasamo bhavet ||

Iti kanakadhārā stōtram sampoornam ||
Bhairavi Shatakam
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=o81d3PvefYo
Video:
1. Bhairavi shambahvi chandramouli rabhala aparna uma paarvathi
Kaali haimavathishiva thrinayanaa kaathyayani bhairavi
Savithri navayowvana subhaghari saam rajyalakshmi pradha
Chitrubhi paradevatha bhagavathi sri lingaBhairavi.

2. Bhairavi mohini devathaa thribhuvanani aanandhasandhayini
Vaani pallava bhaanivenu murali ghanapriya lolinii
Kalyanee uduraaja bhimbhavadana dhoomratchasamharinii
Chitrubhi paradevatha bhagavathi sri linga Bhairavi.

3. Bhairavi routhrini bhadrakaali pagalaa jwaalaamukhi vaishnavi
Brahmaani thripuraandhaki suranudhaa dedeepya manojwala
Chaamundaachridha ratcha bhosha janani daatchayani vallavi
Chitrubhi paradevatha bhagavathi sri linga Bhairavi.

4. Bhairavi shuladhan uhukasaangusadhari arthendhu bhimbhaadari
Varaahi madhukaidhabha prasamani vaani ramaa sevithaa
"allaathyaasuraha mughadaithya mdanimaaheshwari shambhiga
Chitrubhi paradevatha bhagavathi sri linga Bhairavi.

5. Bhairavi srishti vinaasa paalanakari aarya visam sobhithaa
Gaayathripranvaatcharaamrudharasa% pooranaanu sandhi kridha
Omkaari vinadhasudaarchidapadaauththanda daithyabhahaa
Chitrubhi paradevatha bhagavathi sri linga Bhairavi.

6. Bhairavi saasvadha aagamaadi vinudhaa aarya mahadevathaa
La brahmaadi)bibeelikaan janadadhi yaavai jagan mohini
Ya panjapranavaadhi repaajanani yachithkala maalini
Chitrubhi paradevatha bhagavathi srilinga Bhairavi.
Nava Durga Stotram
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=-pdICD-vdyc
Video:
Maa Shailputri :
vande vāñchitalābhāya candrārdhakṛtaśekharām |
vṛṣārūḍhāṃ śūladharāṃ śailaputrīṃ yaśasvinīm || 1 ||

Maa Brahmacharini :
dadhānā karapadmābhyāmakṣamālākamaṇḍalū |
devī prasīdatu mayi brahmacāriṇyanuttamā || 2 ||

Maa Chandraghanta ;
piṇḍajapravarārūḍhā caṇḍakopāstrakairyutā |
prasādaṃ tanute mahyaṃ candraghaṇṭeti viśrutā || 3 ||

Maa Kushmanda :
surāsampūrṇakalaśaṃ rudhirāplutameva ca |
dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu me || 4 ||

Maa Skandamata :
siṃhāsanagatā nityaṃ padmāśritakaradvayā |
śubhadāstu sadā devī skandamātā yaśasvinī || 5 ||

Maa Katyayani :
candrahāsojjvalakarā śārdūlavaravāhanā |
kātyāyanī śubhaṃ dadyādevī dānavaghātinī || 6 ||

Maa Kalaratri :
ekaveṇī japākarṇapūrā nagnā kharāsthitā |
lamboṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ||
vāmapādollasallohalatākaṇṭakabhūṣaṇā |
vardhanmūrdhadhvajā kṛṣṇā kālarātrirbhayaṅkarī || 7 ||

Maa Mahagauri :
śvete vṛṣe samārūḍhā śvetāmbaradharā śuciḥ |
mahāgaurī śubhaṃ dadyānmahādevapramodadā || 8 ||

Maa Siddhidatri :
siddhagandharvayakṣādyairasurairamarairapi |
sevyamānā sadā bhūyāt siddhidā siddhidāyinī || 9 ||

Stotra Phalaah :
nava durgāsthavamidam yaḥpaṭhet chisu mānasāha:
dhana dhānyaṃ balaṃ kīrthiṃ āyuhu sokhyaṃ ca vindate
durgatim tasya bhaktasya durgā durgati hāriṇī
pāṭha mātreṇa nāśatvaṃ āśu prāpayate dhruvam |||

Namastasyai… (8 times)
Shyamala Dandakam
Music: Sant Kalidas
Lyricist: Sant Kalidas
Tag: carnatic
Audio: https://music.youtube.com/watch?v=iCXkackEzkM
Video:
dhyānam
māṇikyavīṇāmupalālayantīṁ madālasāṁ mañjulavāgvilāsām |
māhēndranīladyutikōmalāṅgīṁ mātaṅgakanyāṁ manasā smarāmi || 1 ||

caturbhujē candrakalāvataṁsē kucōnnatē kuṅkumarāgaśōṇē |
puṇḍrēkṣupāśāṅkuśapuṣpabāṇahastē namastē jagadēkamātaḥ || 2 ||

viniyōgaḥ
mātā marakataśyāmā mātaṅgī madaśālinī |
kuryātkaṭākṣaṁ kalyāṇī kadambavanavāsinī || 3 ||

stuti
jaya mātaṅgatanayē jaya nīlōtpaladyutē |
jaya saṅgītarasikē jaya līlāśukapriyē || 4 ||


daṇḍakam
jaya janani sudhāsamudrāntarudyanmaṇīdvīpasaṁrūḍha bilvāṭavīmadhyakalpadrumākalpakādambakāntāravāsapriyē kr̥ttivāsapriyē sarvalōkapriyē, sādarārabdhasaṅgītasambhāvanāsambhramālōlanīpasragābaddhacūlīsanāthatrikē sānumatputrikē, śēkharībhūtaśītāṁśurēkhāmayūkhāvalībaddhasusnigdhanīlālakaśrēṇiśr̥ṅgāritē lōkasambhāvitē kāmalīlādhanussannibhabhrūlatāpuṣpasandōhasandēhakr̥llōcanē vāksudhāsēcanē cārugōrōcanāpaṅkakēlīlalāmābhirāmē surāmē ramē, prōllasadvālikāmauktikaśrēṇikācandrikāmaṇḍalōdbhāsi lāvaṇyagaṇḍasthalanyastakastūrikāpatrarēkhāsamudbhūta saurabhyasambhrāntabhr̥ṅgāṅganāgītasāndrībhavanmandratantrīsvarē susvarē bhāsvarē, vallakīvādanaprakriyālōlatālīdalābaddha-tāṭaṅkabhūṣāviśēṣānvitē siddhasammānitē, divyahālāmadōdvēlahēlālasaccakṣurāndōlanaśrīsamākṣiptakarṇaikanīlōtpalē śyāmalē pūritāśēṣalōkābhivāñchāphalē śrīphalē, svēdabindūllasadphālalāvaṇya niṣyandasandōhasandēhakr̥nnāsikāmauktikē sarvaviśvātmikē sarvasiddhyātmikē kālikē mugdhamandasmitōdāravaktrasphurat pūgatāmbūlakarpūrakhaṇḍōtkarē jñānamudrākarē sarvasampatkarē padmabhāsvatkarē śrīkarē, kundapuṣpadyutisnigdhadantāvalīnirmalālōlakallōlasammēlana smēraśōṇādharē cāruvīṇādharē pakvabimbādharē,

sulalita navayauvanārambhacandrōdayōdvēlalāvaṇyadugdhārṇavāvirbhavatkambubimbōkabhr̥tkantharē satkalāmandirē mantharē divyaratnaprabhābandhuracchannahārādibhūṣāsamudyōtamānānavadyāṅgaśōbhē śubhē, ratnakēyūraraśmicchaṭāpallavaprōllasaddōllatārājitē yōgibhiḥ pūjitē viśvadiṅmaṇḍalavyāptamāṇikyatējassphuratkaṅkaṇālaṅkr̥tē vibhramālaṅkr̥tē sādhubhiḥ pūjitē vāsarārambhavēlāsamujjr̥mbha
māṇāravindapratidvandvipāṇidvayē santatōdyaddayē advayē divyaratnōrmikādīdhitistōma sandhyāyamānāṅgulīpallavōdyannakhēnduprabhāmaṇḍalē sannutākhaṇḍalē citprabhāmaṇḍalē prōllasatkuṇḍalē,

tārakārājinīkāśahārāvalismēra cārustanābhōgabhārānamanmadhyavallīvalicchēda vīcīsamudyatsamullāsasandarśitākārasaundaryaratnākarē vallakībhr̥tkarē kiṅkaraśrīkarē, hēmakumbhōpamōttuṅga vakṣōjabhārāvanamrē trilōkāvanamrē lasadvr̥ttagambhīra nābhīsarastīraśaivālaśaṅkākaraśyāmarōmāvalībhūṣaṇē mañjusambhāṣaṇē, cāruśiñcatkaṭīsūtranirbhatsitānaṅgalīladhanuśśiñcinīḍambarē divyaratnāmbarē,

padmarāgōllasa nmēkhalāmauktikaśrōṇiśōbhājitasvarṇabhūbhr̥ttalē candrikāśītalē vikasitanavakiṁśukātāmradivyāṁśukacchanna cārūruśōbhāparābhūtasindūraśōṇāyamānēndramātaṅga hastārgalē vaibhavānargalē śyāmalē kōmalasnigdha nīlōtpalōtpāditānaṅgatūṇīraśaṅkākarōdāra jaṅghālatē cārulīlāgatē namradikpālasīmantinī kuntalasnigdhanīlaprabhāpuñcasañjātadurvāṅkurāśaṅka sāraṅgasamyōgariṅkhannakhēndūjjvalē prōjjvalē nirmalē prahva dēvēśa lakṣmīśa bhūtēśa tōyēśa vāṇīśa kīnāśa daityēśa yakṣēśa vāyvagnikōṭīramāṇikya saṁhr̥ṣṭabālātapōddāma lākṣārasāruṇyatāruṇya lakṣmīgr̥hitāṅghripadmē supadmē umē,

suruciranavaratnapīṭhasthitē susthitē ratnapadmāsanē ratnasiṁhāsanē śaṅkhapadmadvayōpāśritē viśrutē tatra vighnēśadurgāvaṭukṣētrapālairyutē mattamātaṅga kanyāsamūhānvitē bhairavairaṣṭabhirvēṣṭitē mañculāmēnakādyaṅganāmānitē dēvi vāmādibhiḥ śaktibhissēvitē dhātri lakṣmyādiśaktyaṣṭakaiḥ samyutē mātr̥kāmaṇḍalairmaṇḍitē yakṣagandharvasiddhāṅganā maṇḍalairarcitē, bhairavī saṁvr̥tē pañcabāṇātmikē pañcabāṇēna ratyā ca sambhāvitē prītibhājā vasantēna cānanditē bhaktibhājaṁ paraṁ śrēyasē kalpasē yōgināṁ mānasē dyōtasē chandasāmōjasā bhrājasē gītavidyā vinōdāti tr̥ṣṇēna kr̥ṣṇēna sampūjyasē bhaktimaccētasā vēdhasā stūyasē viśvahr̥dyēna vādyēna vidyādharairgīyasē, śravaṇaharadakṣiṇakvāṇayā vīṇayā kinnarairgīyasē yakṣagandharvasiddhāṅganā maṇḍalairarcyasē sarvasaubhāgyavāñchāvatībhir vadhūbhissurāṇāṁ samārādhyasē sarvavidyāviśēṣatmakaṁ cāṭugāthā samuccāraṇākaṇṭhamūlōllasadvarṇarājitrayaṁ kōmalaśyāmalōdārapakṣadvayaṁ tuṇḍaśōbhātidūrībhavat kiṁśukaṁ taṁ śukaṁ lālayantī parikrīḍasē,


pāṇipadmadvayēnākṣamālāmapi sphāṭikīṁ jñānasārātmakaṁ pustakañcaṅkuśaṁ pāśamābibhratī tēna sañcintyasē tasya vaktrāntarāt gadyapadyātmikā bhāratī nissarēt yēna vādhvaṁsanādā kr̥tirbhāvyasē tasya vaśyā bhavantistiyaḥ pūruṣāḥ yēna vā śātakambadyutirbhāvyasē sōpi lakṣmīsahasraiḥ parikrīḍatē, kinna siddhyēdvapuḥ śyāmalaṁ kōmalaṁ candracūḍānvitaṁ tāvakaṁ dhyāyataḥ tasya līlā sarōvāridhīḥ tasya kēlīvanaṁ nandanaṁ tasya bhadrāsanaṁ bhūtalaṁ tasya gīrdēvatā kiṅkari tasya cājñākarī śrī svayaṁ,

sarvatīrthātmikē sarva mantrātmikē, sarva yantrātmikē sarva tantrātmikē, sarva cakrātmikē sarva śaktyātmikē, sarva pīṭhātmikē sarva vēdātmikē, sarva vidyātmikē sarva yōgātmikē, sarva varṇātmikē sarvagītātmikē, sarva nādātmikē sarva śabdātmikē, sarva viśvātmikē sarva vargātmikē, sarva sarvātmikē sarvagē sarva rūpē, jaganmātr̥kē pāhi māṁ pāhi māṁ pāhi māṁ dēvi tubhyaṁ namō dēvi tubhyaṁ namō dēvi tubhyaṁ namō dēvi tubhyaṁ namaḥ ||
Pranavam Lo Koluvaina
Tag: telugu
Audio: https://music.youtube.com/watch?v=7rkGsuk2OIA&list=RDAMVM_xr3gjPR7jg
Video:
Singers :
Sunitha Upadrashta, Geetha Madhuri, Ramya Behara, Sahithi Chaganti, Satya Yamini, Harini Ivaturi, Malavika, Manisha Eerabathini & Prakruti Reddy.

Pranavamlo Koluvaina Parameshwari
Navarathri Velugaina Shivashankari
Pranavamlo Koluvaina Parameshwari
Navarathri Velugaina Siva Shankaree

Aasethu Kaashmeera Karunaajharee
Aasethu Kaashmeera Karunaajharee
Aadhaarame Neevu Amrutakshari
Aadhaarame Neevu Amrutakshari

Pranavamlo Koluvaina Parameshwari
Navarathri Velugaina Shivashankari

Paaraani Paadaala Baalakruthi
Gayathri Vedantha Leelaa Sruthi
Lokaanike Annapurnammavai
Mahilona Sirulichhu Srilakshmivai

Sangeetha Veni… Saahithya Vaani
Maa Jeevithaale Nee Veenakruthulai
Nirathambu Vinipinchani
Pranavamlo Koluvaina Parameshwari
Navarathri Velugaina Shivashankari

Sreechakra Nilayaana Lalithaabikaa
Durithaalu Tholaginchu Durgaathmika
Mahishaadhulanu Cheelchu Mantraanivai
Thariyinchu Maargaala Thantraanivai

Sri Bhadrakaali… Siva Natyakeli
Sri Bhadrakaali… Siva Natyakeli
Daatinchavamma Vaikunthapaali
Sri Rajarajeshwari, Sri Rajarajeshwari, Sri Rajarajeshwari